पृष्ठम्:अन्योक्तिमुक्तावली.djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
अन्योक्किमुक्तावली ।

 सोऽयं संप्रति याति कालकरभः क्षीणोधमः क्षामतां
  सत्ये नूनसमेत दैवहतकेनास्वादितं तन्मधु ॥ ३८ ॥
 पीलूनां फलवतापायमधुरं रोमन्थवित्वा मरौ
  शाखाग्रं यदखादि चारु करीवक्त्रार्पितं प्रेमतः ।
 तत्स्मृत्वा करभेण खेदविधुरं दीर्घं तथा फूत्कृतं
  प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा ॥ ३९ ॥
 दुष्प्रापमम्बु पवनः परुषोऽतितापी
  छायाभृतो न तरवः फलभारनम्राः ।
 इत्थं सखे करभ वच्मि भवन्तमुच्चैः
  का संगतिः खलु मरौ रमणीयतायाः ॥ ४० ॥
 अस्याननस्य भवतः खलु कोटिरेषा
  कण्टारिका यदि भवेदविशीर्णपर्णा ।
 योग्याः कथं करभकल्पतरोर्लताया-
  स्ते पल्लवा विमलविद्रुमभङ्गभाजः ॥ ४१ ॥
 दासेरको रसत्येष युक्तं भारेऽधिरोहति ।
  उत्तार्यमाणेऽपि पुनर्यत्तत्र किसु कुर्महे ॥ ४२ ॥
 करभदयिते यत्तत्पीतं सुदुर्लभमेकदा
  मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।
 कुरु परिचितैः पीलोः पत्रैर्धृतिं मरुगोचरै-
  र्जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ४३ ॥
 करभ किमिदं दीर्घश्वासैर्दुनोषि शरीरकं
  विरम शठ हे कस्यात्यन्तं सखे सुखमागतम् ।
 चर किसलयं पीलोः स्वच्छो विमुञ्च मधुस्पृहां
  पुनरपि भवान्कल्याणानां भविष्यति भाजनम् ॥ ४४ ॥

(इति करभान्योक्तयः ।)