पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।

अथ शशस्य ।


 सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः ।
 जग्रास साश्रयं तत्र तमन्यः सिंहिकासुतः ॥ २५ ॥

अथ जम्बुकस्य ।


 परिहीने सिंहेन वने फेत्कुरु रे फेरण्ड ।
 तद्गन्धेऽपि यदि क्वेदं क्व भवानुन्मुखतुण्ड ॥ २६ ॥

अथ करभान्योक्तयः ।


 वपुर्विषमसंस्थानं कर्णज्वरकरो रवः ।
 करभस्याशुगत्यैद छादिता दोषसंहतिः ॥ २७ ॥
 [१]कुमुदशबलैः फुल्लाम्भोजैः सरोमिरलंकृतां
  मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीम् ।
 स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां
  परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ २८ ॥
 यस्मिन्नुच्चैर्विषमगहनान्तर्गता स्वादुवल्ली
  स्वेच्छं भुक्ता सरलितगलेनात्मचेतोनुलग्ना ।
 तत्तारुण्यं करभ गलितं कुत्रचित्प्राग्विलासो
  यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ २९ ॥
 करभदयिते योऽसौ पीलुस्त्वया मधुलुब्धया
  व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः ।
 चलकिसलयैः सोऽपीदानीं प्ररूढनवाङ्कुरः
  करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥ ३० ॥
 सरलितगलनाली कन्धरां धत्स्व धैर्या-
  त्करभ लघुशमीनां ग्रासमेकं गृहाण ।
 सरसमधुरपत्रास्ताः कुतः पीलुजात्यो
  हरिततरुकरीरे रे मरौ याः प्ररूढाः ॥ ३१ ॥


  1. 'विमलसलिलैः' इति वा पाठः.