पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
काव्यमाला ।

 अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति -
  र्द्वारे वेत्रलतावितानगहने कष्टप्रवेशक्रमः ।
 हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना
  किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥ १८ ॥
 सारङ्गो न लतागृहेषु रमते नो पांशुले भूतले
  नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि ।
 तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं
  शैलेन्द्रोदरकन्दरासु गतभीः शृङ्गावशेषः स्थितः ॥ १९ ॥
 वसन्त्यरण्येषु चरन्ति दूर्वां पिबन्ति तोयान्यपरिग्रहाणि ।
  तथापि वध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ॥ २० ॥
 आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया
  पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखम् ।
 यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित-
  स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ॥ २१ ॥
 स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता
  भङ्गप्रस्नुतदुग्धबिन्दुमधुरा शालेर्नवा मञ्जरी ।
 निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथ-
  स्तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥ २२ ॥
  सेयं स्थली नवतृणाङ्कुरजालमेत-
   त्सेयं मृगीति हृदि जातमदः कुरङ्गः ।
  नैवं तु वेत्ति यदिहान्तरितो लताभि-
   रायाति सज्जितकठोरशरः किरातः ॥ २३ ॥
  रोमन्थमारचय मन्थरमेत्य निद्रां
   मुञ्च श्रमं तदनु संचर रे यथेच्छम् ।
  दूरे स पामरजनो मुनयः किलैते
   निष्कारणं हरिणपोत बिभेषि कस्मात् ॥ २४ ॥

(इति हरिणान्योक्तयः ।)