पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
अन्योक्तिमुक्तावली ।

 प्रियायां स्वैरायामतिकठिनगर्भालसतया
  किराते चाकर्णीकृतधनुषि धावत्यनुपदम् ।
 प्रियाप्रेमप्राणप्रतिभयवशाज्जातविवशो
  मृगः पश्चादालोकयति च मुहुर्याति च मुहुः ॥ ११ ॥
  रज्ज्वा दिशः प्रवितताः सलिलं विषेण
   पाशैर्मही हुतभुजाद्वलिता वनान्ताः ।
  व्याधाः पदान्यनुसरन्ति गृहीतचापाः
   कं देशमाश्रयति यूथपतिर्मृगाणाम् ॥ १२ ॥
 त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली
  विश्रामस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।
 बालापत्यवियोगदुःखविधुरा मुक्तार्धमार्गे मृगी
  मार्गान्तःपदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी ॥ १३ ॥
 अन्यास्ता मलयाद्रिकाननभुवः खच्छस्रवन्निर्झरा-
  स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
 रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवद्भ्रान्तय-
  स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ १४ ॥
 अयि कुरङ्ग तपोबनविभ्रमादुपगतोऽसि किरातपुरीमिमाम् ।
 इह न पश्यसि दारय मारय ग्रस पिचेति शुकानपि जल्पतः ॥ १५ ॥
 किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैः
  पर्ण वापि वनान्तरे प्रचलिते ये पान्ति भीतिं गताः ।
 एकेनैव करीन्द्रदर्पदलनव्यापारबद्धस्पृहा
  सिंही दीर्घपराक्रमेण मनसा पुत्रेण गर्वायते ॥ १६ ॥
  किमेतदविशङ्कितः शिशुकुरङ्गलोलक्रमं
   परिक्रमितुमीहसे विरमते विशून्यं वनम् ।
  स्थितोऽत्र गजयूथनाथमथनोच्छलच्छोणित-
   च्छटापटलपाटलोत्कटसटाभरः केसरी ॥ १७ ॥