पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
काव्यमाला ।

 इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
 तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोऽयम् ॥ ४ ॥
 नैतास्ता मलयाद्रिकाननभुवः स्वच्छस्रवन्निर्झरा-
  स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
 रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवन्नातप-
  स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम्
 स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरं-
  स्तृषार्तः सारङ्गो विरमति न खिन्नेऽपि मनसि ।
 अजानानस्तत्त्वं न स मृगयतेऽन्यत्र सरसी-
  मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ ६॥
 अयि कुरङ्ग कुरङ्गमविक्रमैस्त्यज वनं जवनं गमनं कुरु ।
 इह वने हि वनेचरनायकाः सुरभिलोहितलोहितसायकाः ॥ ७ ॥
 छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां
  पर्यन्ताग्निशिखाकलापजटिलान्नि[१]र्गत्य दूरं वनात् ।
 व्याधानां शरगोचरा[२]दतिजवादुत्प्लुत्य धावन्मृगैः
  कूपान्तःपतितः [३]करोतु विमुखे किं वा विधौ पौरुषम् ॥ ८ ॥
 असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां
  श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः ।
 गणयति न तन्मायातोयं हतः सलिलाशया
  भवति हि मतिस्तृष्णान्धानां विवेकपराङ्मुखी ॥ ९॥
 द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे
  किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे ।
 विदधति हठाद्व्याधानां ते मनागपि नार्द्रतां
  कठिनमनसामेषामेते विलोकितविभ्रमाः ॥ १० ॥५॥


  1. 'निःसृत्य' इति वा पाठः
  2. 'दतिरयादुत्प्लुत्य धावन्' इति वा पाठः
  3. 'क-रोति विमुखे' इति वा पाठः