पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।

गजानामास्थानं मदसलिलजम्बालितभुवां
 तदेको विन्ध्याद्रेर्विपिनमथवा भूपसदनम् ॥ ९४ ॥
 लाङ्गृxचालनमवश्चरणावपातं
  भूमौ निपत्य वदनोदरदर्शनं च ।
 श्वा पिण्डदस्य कुरुते राजपुंगवस्तु
  धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ९५ ॥
 निदाघे दाघार्तः प्रचुरतरतृष्णातुरमंनाः
  सरः पूर्णं दृष्ट्वा त्वरितमुपयातः करिवरः ।
 तथा पङ्के मनस्तटनिकटवर्ती ननु यथा
  न नीरं नो, तीरं द्वयमपि विनष्टं विधिवशात् ॥ ९६ ॥
यदि नाम सर्षपकणं शक्नोति करिः करेण नादातुम् ।
इयतैव तस्य ननु किं पराक्रमग्लानिरिह जाता ॥ ९७ ॥
 यदि काको गजेन्द्रस्य विष्ठां कुर्वीत मूर्धनि ।
 कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९८ ॥
जइ मण्डलेण भसिउं हत्थि दट्ठूण रायमग्नस्मि ।
ता किं गयस्स जुत्तं सुणएण समं कलिं काउम् ॥ ९९ ॥
सूरो सि परदलभञ्जणो सि गरुओ सि भद्दजाओ सि ।
दाणेण विणा कुञ्जर न सोहए दन्तनिकरडी ॥ १०० ॥

(इति गजान्योक्तयः ।)
 

अथ हरिणान्योक्तयः ।


.......................................।
......................................॥ १॥
 दूर्वाङ्कुरतृणाहारा धन्यास्ते वै वने मृगाः ।
 विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ २ ॥
कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः ।
क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान् ॥ ३ ॥