पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 तेऽवश्यं भूतलस्थैस्तरुणतरुलतापल्लवैर्यान्ति तृप्तिं
 प्रायस्तुङ्गानुगानां भवति न विफलो वाञ्छितार्थाभिलाषः ॥ ८६ ॥
  भद्रात्मनो दुरधिरोहतनोर्विशाल-
   वंशोन्नतेः कृतशिलीमुखसंग्रहस्य ।
  यस्यानुपप्लुतगतेः परवारणस्य
   दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ ८७ ॥
  अकस्मादुन्मत्तः प्रहरसि किमुच्चक्षितिरुहा-
   न्द्रुतं हस्ताघातैर्दलयसि किमुत्फुल्लनलिनम् ।
  वयं जानीमस्ते करिवर बलोद्धारमसमं
   सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥ ८८ ॥
 पत्युर्यत्पतितावशेषकबलग्रासेन वृत्तिः कृता
  पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः ।
 प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं
  यद्बन्धव्रणकातरस्य करिणः क्लिष्टं न दृष्टं मुखम् ॥ ८९ ॥
 यदि मत्तोऽसि मतङ्गज किममीभिरसारसरलतरुदलनैः ।
 हरिमनुसर खरनखरं व्यपनयति स करटकण्डूतिम् ॥ ९ ॥
मृगा निजक्षुद्रतया सुशीतले निरस्ततीव्रातपदुःखसंकथाः ।
हता महत्त्वे ननु सन्ति दन्तिनो गवेषयन्तः स्वसमं महीरुहम् ॥ ९१ ॥
 मीलितेक्षणमिदं विगाहसे वारणेन्द्र गहनं न वीक्षसे ।
 अन्तिके तृणविमुद्रिताननः कूप एष खलु दुस्तरस्तव ॥ ९२ ॥
 स्वच्छन्दं दलय द्रुमान्कमलिनीरामूलमुन्मूलय
  क्रीडालोलकपोलमण्डलचलद्भृङ्गान्मदैर्मोदय ।
 दन्ताघातनितान्तकम्पितगिरेः शृङ्गाणि वा पाटय
  त्वं तावत्करिराज केसरियुवा यावन्न जागर्ति सः ॥ ९३ ॥
  इहानेके सत्यं वृषमहिषमेषाः सुतुरगा
   गृहाणि क्षुद्राणां कतिपयतृणैरेव सुखिनः ।