पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।

 आरामोऽयमनर्गलेन बलिना भग्नः समग्रो मये-
  त्यन्तःसंभृतहर्षवर्धितमदोदग्रः किमुन्माद्यसि ।
 मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वर-
  स्तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितुम् ॥ ७९ ॥
  गले पाशस्तीत्रश्चरणयुगले गाढनिगडो
   दृढः स्कन्धे बन्धः शिरसि सृणिपातः खरतरः ।
  नरः स्कन्धारूढो बत मरणयोग्येऽपि विषये
   न जानीमोऽत्यर्थं द्विरद वद कस्मात्तव मदः ॥ ८० ॥
 कौपे पयसि लघीयसि तापेन करः प्रसारितः करिणा ।
 सोऽपि न पचसा लिप्तो लाघवमात्मा परं नीतः ॥ ८१ ॥
 कौपं वारि विलोक्य' वारणपते किं विस्मितेनास्यते
  प्रायो भाजनमस्य संप्रति भवांस्तत्पीयतामादरात् ।
 उन्मज्जच्छफरीपुलिन्दललनापीनस्तनास्फालन-
  स्फारीभूतमहोर्मिनिर्मलजला दूरेऽधुना नर्मदा ॥ ८२ ॥
 नो मन्ये दृढबन्धनात्क्षतमिदं नै[१]वाङ्कुशोद्धातनं
  स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् ।
 चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने
  सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्याश्रयम् ॥ ८३ ॥
  नदीकूलान्भित्त्वा प्रतिविपिनमुत्पाट्य च तरू-
  न्मदोन्मत्ताञ्जित्वा करचरणदन्तैः प्रतिगजान् ।
  जरां प्राप्यानार्थी तरुणजनविद्वेषजननीं
  स एवायं नागः सहति कलमेभ्यः परिभवम् ॥ ८४ ॥
 करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।
 मृृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः ॥ ८५ ॥
 मातङ्गानां मदान्धभ्रमदलिपटलश्यामगण्डस्थलानां
  ये मार्गेणानुयाताः क्षणमपि हरिणा: क्षुच्छ्रमग्लानदेहाः |


  1. 'नैवाड्कुशोद्धट्टनम्' इति वा पाठः.