पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
काव्यमाला ।

 भूत्वा शान्तमना गृहाण कवलं स्नेहोऽधुना त्यज्यतां
 यन्मत्तास्त्वविवेकिनो विषयिणस्ते प्राप्नुवन्त्यापदम् ॥ ७२ ॥
 न चरसि गजराजः पल्लवान्सल्लकीनां
  न पिबसि गिरिकुण्डे नैर्झरं वारि हारि ।
 विततदशनकोटौ दत्तहस्तावलम्बो
  वहति विरहखिन्नः प्राणभारं करीन्द्रः ॥ ७३ ॥
 न गृह्णाति ग्रासं नवकमलकिञ्जल्किनि जले
  न पङ्के वाह्लादं व्रजति बिसभङ्गार्धशबले ।
 न चैवं प्रेमार्द्रामपि विषहते नान्यकरिणीं
  स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ७४ ॥
 पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः
  पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः ।
 प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं
  तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ ७५ ॥
 घासग्रासं गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्याः
  पाशग्रन्थिव्रणानामविरलमधुना देहि पङ्कानुलेपम् ।
 दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तिदृष्टा
  रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥ ७६ ॥
  दानार्थिनो मधुकरा यदि कर्णतालै-
   र्दूरीकृताः करिवरेण मदान्धबुद्ध्या ।
  तस्यैव गण्डयुगमण्डनहानिरेषा
   भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ ७७ ॥
  करटिकरटे भ्रस्यहानप्रवाहपिपासया
   परिसरसरङ्गश्रेणी करोति यदा रवम् ।
  वदति शिरसः कम्पैर्नास्मान्निवारय वारण
   वितर वितरामानं दानं चलाः किल संपदः ॥ ७८ ॥