पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।

 नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः
  सिंहेनापि न लङ्घिता किमपरं यस्योद्धुरा पद्धतिः ।
 कष्टं सोऽपि कदर्ध्यते करिवरः स्फारावैः फेरवै-
  रापातालगभीरपङ्कपटलीमग्नोऽद्य भग्नोद्यमः ॥ ६५ ॥
 पङ्कमग्नकरिणा न विपङ्क्तिः पश्यतां विधिवलं प्रतिकूलम् ।
 यत्स शुद्धधरणीधरसाहसा शुकराजप्रभ एव वियत्सा ॥ ६६ ॥
  निमग्नः पङ्केऽस्मिन्ननुभव करीन्द्राधिप दशा-
   मभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः ।
  वराहे गोमायौ मृगपरिषदि श्वापदकुले
   करिष्यन्कार्पण्यं किमुत महिमानं गमयसि ॥ ६७ ॥
 सुदुःस्थितः स्थूलमरुस्थलीषु दीनां दशां दैववशात्प्रपन्नः ।
 पुरातनाहारविहारनामान्करी करीरेऽपि करं करोति ॥ ६८ ॥
 यूथान्यग्रेतनानि प्रचुरबलभृतो बद्धवैरा मृगेन्द्रा
  मूलादाकृष्यमाणाः सपदि तटरुहो भूरुहा निःसरन्ति ।
 तं दृष्ट्वा गृह्यमाणं हतविधिमनिशं भिल्लपल्ल्यामधीशं
  हस्तालम्बाय केषां कलयति वदनं पङ्कमग्नः करीन्द्रः ॥ ६९ ॥
  भो भोः करीन्द्र दिवसानि कियन्ति ताव-
   दस्मिन्मरौ समतिवाहय कुत्रचित्त्वम् ।
  रेवाजलैर्निजकरेणुकरप्रमुक्तै-
   र्भूयः शमं गमयितासि निदाघदाहम् ॥ ७० ॥
  रेवापयः किसलयानि च सल्लकीनां
   वन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा ।
  किं ताम्यसि द्विप गतोऽसि वशं करिण्याः
   स्नेहो हि कारणमनर्थपरम्परायाः ॥ ७१ ॥
 दन्ते न्यन्तकरः प्रलम्वितशिराः संमील्य नेत्रद्वयं
  किं त्वं वारण खिद्यसे वनितया को नाम नो वञ्चितः ।