पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
काव्यमाला ।

  भिन्नं तथापि नखराङ्कुशघातवेगै-
   स्तेनान्यथा भवति याक्षरभालमाला ॥ ५८ ॥
  अन्तःसमुत्थविरहानलतीव्रताप-
   संतापिताङ्गकरिपुंगव मुञ्च शोकम् ।
  धात्रा स्वहस्तलिखितानि ललाटपट्टे
   को वाक्षराणि परिमार्जयितुं समर्थः ॥ ५९ ॥
  चिन्तामिमां वहसि किं गजयूथनाथ
   योगीव योगविनिमीलितनेत्रयुग्मः ।
  पिण्डं गृहाण पिब वारि यथोपनीतं
   दैवाद्भवन्ति विपदः खलु संपदो वा ॥ ६० ॥
  केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि
   गाहस्व शैलतटनिर्झरिणीपयांसि ।
  भावानुरक्तकरिणीकरलालिताङ्ग
   मातङ्ग मुञ्च मृगराजरणाभिलाषम् ॥ ६१ ॥
 पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्कुरा-
  स्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः ।
 धिक्तस्यैव जलानि पङ्किलयतः पाथोजिनीं मथ्नतः
  कूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते ॥ ६२ ॥
 रेवावारिणि वारणेन विपुले राजीवराजीरजः-
  पुञ्जापिञ्जरितोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे ।
 धौतं येन मृगारिरक्तमसकृद्दन्तान्तराले स्थितं
  कौपं सोऽपि पयः पपौ हतविधेः को गोचरे नागतः ॥ ६३ ॥
 तापो नापगतस्तृषा न च कृशा धौता न धूलिस्तनो-
  र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।
 दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी
  प्रारब्धो मधुपैरकरणमयं झङ्कारकोलाहलः ॥ ३४ ॥