पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।

 जो करिवराण कुम्भे पायन्दाऊण मुत्तिए दलइ ।
 सो सीहो विहिवसओ जम्बुपयघट्टणं सहइ ॥ ५१ ॥

(इति सिंहान्योक्तयः।)
 

अथ गजान्योक्तयः ।


 आकृप्यन्ते करिणः पङ्कनिमग्ना महाद्विपैरेव ।
 प्राप्तापदो महान्त उद्धरणीया महापुंभिः ॥ ५२ ॥
  सन्त एव सत्तां नित्यमापत्तरणहेतवः ।
  गजानां पङ्कमग्नानां गजा एव धुरंधराः ॥ ५३ ॥
 नीवारप्रसवान्ननुष्टिकवलैर्यो वर्धितः शैशवे
  पीतं येन सरोजपत्रपुटके होमावशेषं पयः ।
 तं पश्चान्मदमन्थरालिवलयव्यालुप्तगण्डं गजं
  सानन्दं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ ५४ ॥
 कर्णे चामरचारुकम्बुकलिका कण्ठे मणीनां गणः
  सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिके किङ्किणी ।
 लब्धश्चेन्नृपवाहनेन करिणा बद्धेन भूपाविधि-
  स्तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ ५५ ॥
 वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्बं
  दृष्ट्वा कश्चित्प्रतिगजमिव त्वद्विषां मन्दिरेषु ।
 हत्वा कोपाद्गलितदशनस्तं पुनर्वीक्षमाणो
  मन्दं मन्दं स्टशति करिणीशङ्कया भोजराज ॥ ५६ ॥
 नीता कुम्भस्थलकठिनता कामिनीनामुरोजैः
  स्तेयं कृत्वा धृतमणिगणैः कञ्चुकैरावृतैश्च ।
 इत्याख्यातुं नरवरगृहद्वारि कुम्भीन्द्रडिम्भाः
  शुण्डादण्डैर्वपुषि बहलां धूलिमुद्धूलयन्ति ॥ ५७ ॥
  आधोरणाङ्कुशभयाद्गजकुम्भयुग्मं
  जातं पयोधरयुगं हृदयेऽङ्गनानाम् ।