पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
काव्यमाला ।

 सोऽन्यः कोऽपि घनाघनध्वनिघनः पारीन्द्रगुञ्जारवः
  शुष्यद्गण्डमलोलपुच्छमचलत्कर्णं गजैर्यः श्रुतः ॥ ४२ ॥
 रे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वह-
  न्वन्यानामवलम्बनं वनमिदं भङ्क्तुं यदुत्कण्ठसे ।
 दृष्टस्तत्किमहो महोन्नतधराधौरेयधात्रीधर-
  प्रस्थप्रस्थितमेघयूथमथनोत्कण्ठी न कण्ठीरवः ॥ ४३ ॥
 यस्यावन्ध्यरुषः प्रतापवसतेनदेन धैर्यद्रुहः
  शुष्यन्ति स्म मदप्रवाहसरितः सद्योऽपि दिग्दन्तिनाम् ।
 दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना
  कर्षत्येव करेण केसरसटाभारं जरत्कुञ्जरः ॥ ४४ ॥
 यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं
  नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् ।
 तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थली-
  भृङ्गः केसरिवीर संप्रति पुनः कुनैष विश्राम्यतु ॥ ४५ ॥
 निद्रामुद्रितलोचनो मृगपतिर्यावहां सेवते
  तावत्खैरममी चरन्तु हरिणाः स्वच्छन्दसंचारिणः ।
 उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो
  नादे श्रोतृपथं गते हतधियः सन्त्येव दीर्घा दिशः ॥ ४६ ॥
 यद्यपि च दैवयोगात्सिंहः पतितोऽपि दुस्तरे कूपे ।
 तदपि हि वाञ्छति सततं करिकुम्भविदारणं मनसि ॥ ४७ ॥
 यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः ।
 तदपि न कुप्यति सिंहोऽप्यसदृशपुरुषेषु कः कोपः ॥ ४८ ॥
  सदा मन्दमदस्यन्दिमातङ्गपिशिताशनः ।
  असंपन्नेप्सिताहारस्तृणान्यत्ति न केसरी ॥ ४९ ॥
 हेलानिद्दलियगयन्दकुम्भपयडीपथावपसरस्स
|
 सीहस्य मिएण समं न विग्गहो नेव संधानम् ॥ ५० ॥