मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्तिं मानमहतामग्रेसरः केसरी ॥ ३३ ॥
शैलशिखानिकुञ्जशयितस्य हरेः श्रवणे
जीर्णतृणं करेण विदधाति कपिश्चपलः ।
क्षुद्रवधापवादपरिहारमतेः सहत-
स्तस्य गतं वलं किमधुना द्विपयूथभिदः ॥ ३४ ॥
येनानर्गलकालकेलिदलितप्रत्ययकादम्बिनी-
धाराधोरणिधौतधातुषु पुरा शैलेषु लीलायितम् ।
सोऽयं शृङ्गनिपातभग्नचरणः स्फारस्फुरत्फेरवी-
फेत्कारैः कुपितोऽपि धृप्यति मुहुः पाणी मृगग्रामणीः ॥ ३५ ॥
अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने ।
मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः ॥ ३६ ॥
जीर्णोऽपि क्रमहीनोऽपि कृशोऽपि यदि केसरी ।
तथापि यूथनाथस्य शङ्कातङ्काय कल्पते ॥ ३७॥
खनन्नाखुबिलं सिंहः पाषाणशकलाकुलम् ।
प्राप्नोति नखभङ्गं वा मूषको वा फलं भवेत् ॥ ३८ ॥
सिंहः करोति विक्रममलिकुलझङ्कारभूषिते करिणि ।
न पुनर्नखमुखविलिखितभूतलकुहरस्थिते नकुले ॥ ३९ ॥
गम्यते यदि मृगेन्द्रमन्दिरं प्राप्यते हि गजदन्तमौक्तिकम् ।
जम्बुकालयगतेऽपि लभ्यते वत्सपुच्छखुरचर्मखण्डकम् ॥ ४० ॥
अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं
मा काक व्याकुलो भूस्तरुशिरसि शवक्रव्यलेशानशानः ।
धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्र-
द्ग्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः ॥ ४१ ॥
ग्रामाणामुपशल्यसीमनि मदोद्रेकस्फुरत्सौष्ठवाः
फेत्कारध्वनिमुद्भिरन्ति बहवः संभूय गोमायवः ।
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३७
दिखावट
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।
