पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
काव्यमाला ।

 तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा
  तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥ २६ ॥
  अद्यापि न स्फुरति केसरभारलक्ष्मी-
   र्न प्रेङ्खति ध्वनितमद्रिगुहान्तरेषु ।
  मत्तास्तथापि करिणो हरिणाधिपस्य
   पश्यन्ति भीतमनसः पदवीं वनेषु ॥ २७ ॥
 कोलः केलिमलंकरोतु करिणः क्रीडन्तु कान्तासखाः
  कासारे वनकासराः सरभसं मज्जन्त्विह खेच्छया ।
 अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽभिरूपां गतिं
  कान्तारान्तरसंचरिष्णुरधुना पञ्चाननो वर्तते ॥ २८ ॥
 मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः
  सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के ।
 कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः
  सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्द्गर्जितं गर्जितम् ॥ २९ ॥
  यथेष्टं चेष्टध्वं मदमलिनगण्डाः करटिन-
   स्तटान्यद्रेर्मन्दं निकषत विषाणैश्च महिषाः ।
  सरागं सारङ्गाः सह सहचरीभिर्विचरत
   प्रचारः सिंहानामिह हि विधिना हन्त विहतः ॥ ३० ॥
 विश्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः ।
 इत्थं न किंचिदपि साधु मृगाधिपस्य तेजस्तु तत्स्फुरति यस्य जगद्वराकम्३१
  सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः
   शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् ।
  विस्फूर्जद्विकटाटवीगजघटाकुम्भैकसंचूर्णन-
   व्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः ॥ ३२ ॥
  क्षुत्क्षामोऽपि जरान्वितोऽपि शिथिलप्राणोऽपि कष्टां दशा-
   मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।