पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
अन्योक्तिमुक्तावली ।

 दृष्टे मयि प्रचलते यदि पादमेकं
  वन्ध्या भवेद्विजननी मम सिंहसुनोः ॥ १८ ॥
 नाभ्यासो नभसः क्रमे कररुहैर्नक्रोऽयमालम्बितं
  घण्टालत्वमभून्न भूधरगुहां पर्यङ्कभूलङ्घने ।
 पीनस्तन्यमनादराद्गलितया दृष्ट्वैव सिंहीशिशो-
  र्द्राग्दानाद्रवनिम्नगाः करटिनां गण्डेषु गण्डूषिता ॥ १९ ॥
 हरिरलसविलोचनः सहेलं वलमवलोक्य पुनर्जगाम निद्राम् ।
 अधिगतपतिविक्रमास्तभीतिर्न तु वनितास्य विलोकयांचकार ॥ २० ॥
 वालाया नवसंगमे निपुणतां प्रेक्ष्यान्यथाशङ्किनो
  भर्तुश्चित्तमवेक्ष्य पङ्कजमुखी तत्पार्धकुड्ड्येऽलिखत् ।
 एकं भद्रमतङ्गजं तदुपरि क्रोधात्पतन्तं शिशुं
  सिंहीगर्भविनिःसृतार्धवपुषं दृष्ट्वा स हृष्टोऽभवत् ॥ २१ ॥
 एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते
  क्रोष्टा क्रन्दति वल्गते च शशको वेगाद्रुरुर्धावति ।
 निः[१]शङ्कैः करिपोतकैगिरितटयोत्पाट्यते लीलया
  हंहो सिंह विना त्वया हि विपिने कीदृग्दशा वर्तते ॥ २२ ॥
 कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेच्छूकरः
  कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
 के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
  सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ २३ ॥
 नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
  विक्रमार्जितवित्तस्य स्वयमेव मृगेन्द्रता ॥ २४ ॥
 एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
 सत्त्वोत्कटे मृगपतौ राजेति गिरः परिणमन्ति ॥ २५ ॥
 नास्योच्छ्रायवती तनुर्न दशनौ दीर्घौ न दीर्घः करः
  सत्यं वारण नैष केसरिशिशुस्वाडम्बरैः स्पर्धते ।


  1. 'निःशङ्कः करिपोतकस्तरुलतानुन्मोटते लीलया' इति वा पाठः.