पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
काव्यमाला ।

अथ स्थलचराधिकारपद्धतौ पूर्वं सिंहान्योक्तयः ।


 सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
 प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ ८ ॥
  मृगेन्द्रं वा मृगारिं वा सिं[१]हं व्याहरतां जनाः ।
  तस्य द्वयमपि व्रीडा क्रीडादलितदन्तिनः ॥ ९॥
  मत्तेभकुम्भनिर्भेदकठोरनखराशनिः ।
  मृगारिरिति नाम्नैव लघुतामेति केसरी ॥ १० ॥
  एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।
  स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ ११ ॥
  मृगैर्नष्टं शशैर्लीनं वराहैर्वलितं रुषा ।
  हयानां हेषितं श्रुत्वा सिंहैः पूर्ववदासितम् ॥ १२ ॥
 अन्वेषयति मदान्धद्विरदमदाम्बुसिक्तमवनितलम् ।
 परिणतगर्भभरात सिंहवधूः शल्लकीविपिने ॥ १३ ॥
 अयि भामिनि गर्भादलं समागमैर्न मया हि नागेन्द्रेण ।
 मद्गन्धाद्बहिरेष्यति तूर्णमपूर्णः कुमारस्ते ॥ १४ ॥
 धीरध्वनिभिरलं ते नीरद मयि मासिको गर्भः ।
 उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ १५ ॥
  तावद्गर्जन्ति मातङ्गा वने मदभरालसाः ।
  लीलोल्लालितलाङ्गूलो यावन्नायाति केसरी ॥ १६ ॥
  अन्तर्बलान्यहममुष्य मृगाधिपस्य
   वाचा निगद्य कथमद्य लघुं करोमि ।
  जानन्ति किं न करजक्षतकुम्भिकुम्भा-
   दामुक्तमौक्तिकमयानि दिगन्तराणि ॥ १७ ॥
  घण्टास्वनो नुदतु वा मदवारिधाराः
   कामं श्रवन्तु बहुधा गजराजयूथे ।


  1. 'हरिम्' इति वा पाठः.