पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातक-
  स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ १९१ ॥
 भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं
  दूरावग्रहपृष्टनिष्ट तदलं वृष्ट्या तवातः परम् ।
 निर्दग्धाखिलशालिहालिकवधूसन्नद्धनेत्रैः परं
  नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः ॥ १९२ ॥
 नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि नूनं पयोद कुत्रापि ।
 तत्किं तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः ॥ १९३ ॥

(इति प्रकाशवर्षान्योक्तयः ।)
 

अथागस्त्यन्योक्तयः ।


 कम्पन्ते गिरयः पुरंदरभयान्मैनाकमुख्याः पुनः
  क्रन्दन्त्यम्बुधराः स्फुरन्ति वडवावक्रोद्गता वह्नयः ।
 भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं
  निद्रालुः श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति ॥ १९४ ॥
  अखर्वखर्वगर्तासु विच्छिन्नो यस्य वारिधिः ।
  स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥ १९५ ॥
 अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।
 ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ १९६ ॥

(इत्यगस्त्यन्योक्तयः ।)
 

अथ ध्रुवस्य ।


 यदि तारकततिरपरिमिता यदि सविता यदि सोमः ।
 ध्रुव भवदवलम्बेन पुनर्विचरति सकलं व्योम ॥ १९७ ॥

अथ कल्पवृक्षान्योक्तयः ।


  कल्पद्रुमोऽपि कालेन भवेद्यदि फलप्रदः ।
  को विशेषस्तदा तस्य वन्यैरन्यमहीरुहैः ॥ १९८ ॥
 स्वर्णैः स्कन्धपरिग्रहो मरकतैरुल्लासिताः पल्लवा
  मुक्ताभिः स्तबकश्रियो मधुलिहां वृन्दानि नीलोत्पलैः ।