पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।

 मुञ्च मुञ्च सलिलं कृपानिधे नाथ नास्ति समयो विलम्बने ।
 अद्य चातककुटुम्बके मृते वारि वारिधर किं करिष्यसि॥ १८५ ॥
 नभसि निरवलम्बे [१]सीदता दीर्घकालं
  त्वदभिमुखनिषण्णोत्तानचञ्चूपुटेन ।
 जलधर जलधारा दूरतस्तावदात्तां
  ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ १८६ ॥
 विलपति तृषा सारङ्गोऽयं भवानयमुन्नतो
  जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः ।
 उपकृतिकृते प्रह्वं चेतः कुरुष्व यदग्रतो
  भ्रमति पवने क्व त्वं क्वायं क्व ते जलसंचयः ॥ १८७ ॥
 भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
  [२]पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।
 तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं
  यत्राकण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ १८८ ॥

(इत्यकालजलदान्योक्तयः ।)
 

अथ प्रकाशवर्षान्योक्तयः ।


 अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
  किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् ।
 अये पश्यावस्थामकरुण समीरव्यतिकर-
  ज्वलद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥ १८९ ॥
  शोषं गते सरसि शैवलमञ्जरीणा-
   मन्तस्तिमिर्लुठति तापविसंस्थुलाङ्गः ।
  अत्रान्तरे यदि न वारिद वारिवृन्दै -
   राप्लावयेस्तदनु किं मृतमण्डनेन ॥ १९० ॥
 कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय
  स्फारैर्भापय गर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय ।


  1. गमनं कुर्वता.
  2. मकरैः.