पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
काव्यमाला ।

  त्वमेव चातकाधार इति केषां न गोचरः ।
  धिगम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्ष्यसे ॥ १७६ ॥
 अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः ।
 तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥ १७७ ॥
  त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।
  अस्माकमर्कवृक्षाणां पूर्वपत्रेषु संशयः ॥ १७८ ॥
  आश्वास्य पर्वतकुलं तपनोष्मतप्तं
   दुर्दाववह्निविधुराणि च काननानि ।
  नानानदीनदशतानि च पूरयित्वा
   सि यज्जलद सैव तवोत्तमश्रीः ॥ १७९ ॥
 कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा
  मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः ।
 शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां
  कस्मै किं हितमाचरिष्यसि परीतापस्तु ते स्थास्यति ॥ १८० ॥
  एतेषु हा तरुणमारुतधूयमान-
   दावानलैः कवलितेषु महीरुहेषु ।
  अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च
   वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥ १८१ ॥
  हृद्या नद्यः कमलसरसी राजहंसावतंसाः
   पुण्यश्रोता हिमजलभुवस्त्वत्कृते येन मुक्ताः ।
  संप्राप्तेऽस्मिञ्जलद दहनोच्चण्डदाहे निदाघे
   पर्जन्य स्वीकुरु तमधुना चातकं पातकं वा ॥ १८२ ॥
 एतदत्र पथिकैकजीवितं पश्य शुष्यतितरां महत्सरः ।
 धिङ्मुधाम्बुधर रुद्धसद्गतीर्वर्धिताः किमिति तेऽद्रिवाहिनीः॥ १८३॥
वितर वारिद वारि [१]तृषातुरे चिरपिपासितचातकपो [२]तके ।
मरुति संचरति क्षणमन्यथा क्व च भवान्क्व पयः क च चातकः ॥ १८४॥


  1. 'दवार्दिते' इति वा पाठः.
  2. 'याचके' इति वा पाठः.