पृष्ठम्:अन्योक्तिमुक्तावली.djvu/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
अन्योक्तिमुक्तावली ।

 मार्गो भूरि मरुर्जलं स्थलभुवि स्वप्नेऽपि नो लभ्यते
  तीव्रो वाति समीरणः क्वचिदपि च्छायाभृतो न द्रुमाः ।
 अङ्गारप्रकरान्किरन्निव रविर्ग्रीप्मे तपत्यम्बरे
  तद्भोः पान्थहिताय पूरय धरां पाथोद पाथोभरैः ॥ १६८ ॥
 सक्षारो जलधिः सरांसि वितरन्त्यभ्यागतेभ्यो मितं
  गृह्यन्ते सरितश्चिरेण परितोऽप्याधाय बन्धं बलात् ।
 ग्राह्यं कूपकतः कथंचन किमप्यारोप्य कण्ठे पदं
  तत्त्वां त्यागिनमेकमेव भगवन्पर्जन्य गन्यामहे ॥ १६९ ॥
 क्षपां क्षामीकृत्य प्रसभमपहृत्याम्बु सरितां
  प्रताप्योर्वी कृत्स्नां तरुगहनगुच्छोप्य सकलन् ।
 क्व संप्रत्युष्णांशुर्गत इति तदन्वेषणपरा-
  स्तडिद्दीपालोका दिशि दिशि xलन्तीय जलदाः ॥ १७० ॥
 अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे
  यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः ।
 अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशु-
  र्यदेप ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥ १७१ ॥
 भरिऊण जलञ्जलया जस्स पसाएण उन्नयं पत्ता ।
 तस्सेव पुणो उवरिं गज्जन्ता किं न लज्जन्ति ॥ १७२ ॥
 भग्गो सूरपयावो छन्नं गयणं धरावि तप्पवि या ।
 भुअणं भरन्त जलहर तुह छज्जसि गज्जियं गुहिरम् ॥ १७३ ॥
 अन्नेहिं वि कूवजलेहिं निच्चं सद्यन्ति मामवल्लीओ ।
 जलहर जलसिञ्चन्ताणं का वि इयरामहच्छाया ॥ १७४ ॥

(इति सामान्यमेघान्योक्तयः ।)
 

सांप्रतमकालजलदस्य ।


  आसन्यावन्ति याच्ञासु चातकाश्रूणि तेऽम्बुद ।
  तावन्तोऽपि त्वया मेघ न मुक्ता जलबिन्दवः ॥ १७५ ॥