पृष्ठम्:अन्योक्तिमुक्तावली.djvu/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
काव्यमाला ।

 तावन्नीतिसुकीर्तिरीतिविमला तावच्च देवार्चनं
  यावत्त्वं प्रतिवत्सरं जलधर क्षोणीतले वर्षसि ॥ १६१ ॥
 शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च
  श्रीखण्डेषु विभीतकेषु च तथा पूर्णेषु रिक्तेषु च ।
 स्निग्धेन ध्वनिनाखिलेऽपि जगतीचक्रे समं वर्षतो
  वन्दे वारिदसार्वभौम भवतो विश्वोपकारिव्रतम् ॥ १६२ ॥
 नीहाराकरसारसागरसरित्कासारनीरश्रियं
  त्यक्त्वा तोयद चातकेन महती सेवा समालम्बिता ।
 तस्यैतत्फलितं समुन्नतशिलासंताडनं मस्तके
  गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥ १६३ ॥
 क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः
  स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।
 दुःपूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो
  जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ॥ १६४ ॥
  अन्योऽपि चन्दनतरोर्महनीयमूर्तेः
   सेकार्थमुत्सहति तद्गुणबद्धतृष्णः ।
  शाखोटकस्य पुनरस्य महाशयोऽय-
   मम्भोद एव शरणं यदि निर्गुणस्य ॥ १६५ ॥
  अये वेलाहेलाकुलितकुलशैले जलनिधो
   कुतो वारामोघं बत जलद मोघं वितरसि ।
  समन्तादुत्तालज्वलदनल[१]कालाकवलित-
   क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ॥ १६६ ॥
  दूरं नीरं तदपि विरसं जङ्गमा नो लताद्या-
   स्तस्मिन्दातर्यपि जलनिधौ को लभेताम्बुबिन्दुम् ।
  दानाध्यक्षे त्वयि जलधर क्वापि कुत्रापि शैलाः
   शालावन्तोऽमृतनिभजलैस्तर्पिताः सर्व एते ॥ १६७ ॥


  1. 'कीलाकवलन' इति वा पाठः.