पृष्ठम्:अन्योक्तिमुक्तावली.djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
अन्योक्तिमुक्तावली ।

 वियद्वा स्वाधीना किमुत जडता वा परिणता
  मरुद्वा नो वास्यत्यथ घन शरद्वा न भविता ॥ १५५ ॥
 मामभ्युन्नतमागतोऽयमिति वा कामं समासेवते
  मच्छायामिति वा यदन्यविषयं विद्वेष्टि वारीति वा ।
 सद्यो वर्ष वराकचातककृते नो चेदयं याचिता
  याच्ञाया यदुपेक्षणं च जलद व्रीडाकरं त्वादृशाम् ॥ १५६ ॥
 सुखयसि तृषोत्ताम्यत्तालूस्खलद्ध्वनिविह्वलं
  कतिपयपयोबिन्दुस्यन्दैर्न चातकमागतम् ।
 जलधर यदा कालात्कोऽपि प्रचण्डसमीरणः
  प्रवहति तदा नायं न त्वं न ते जलविन्दवः ॥ १५७ ॥
  एतान्यहानि किल चातकशावकेन
   नीतानि कण्ठकुहरस्थितजीवितेन ।
  तस्यार्थिनो जलद पूरय वाञ्छितानि
   मा भूत्त्वदेकशरणस्य बत प्रमादः ॥ १५८ ॥
  हे मेघ मानमहितस्य तृषातुरस्य
   त्यक्तत्वदन्यशरणस्य च चातकस्य ।
  अम्भःकणान्कतिचिदप्यधुना विमुञ्च
   नो चेद्भविष्यसि जलाञ्जलिदानयोग्यः ॥ १५९ ॥
 जलधर घवोऽष्टाभिर्मासैरुपार्जितजीवनो
  यदुपनतवान्विश्वान्याश्वासयन्नमृतद्र्वैः ।
 तदियमुदयद्वल्लीपुष्पाकुरच्छलतो दधौ
  क्षितिशशिमुखी साहंकारं विभूषणविभ्रमम् ॥ १६० ॥
 [१] तावन्नीतिपरा नराधिपतयस्तावत्प्रजा सुस्थिता
  तावन्मित्रकलत्रपुत्रपितरस्तावन्मुनीनां तपः ।


  1. 'नीत्या तावदमी नराधिपतयः पान्ति प्रजाः पुत्रवत्तावन्नीतिविदः स्वकर्मनिरतास्तावदृषीणां तपः । तावन्मित्रकलत्रपुत्रपितरः स्नेहे स्थिताः संततं यावत्वं प्रतिवत्सरं जलधर क्षोणीतले वर्षसि ॥' इति पाठान्तरम्.