पृष्ठम्:अन्योक्तिमुक्तावली.djvu/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
कोव्यमाला ।

 निम्नं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते
  चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम् ।
 चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय-
  त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥१२८॥
 नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-
  र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान्प्रश्रयः ।
 आमूलं च गुणग्रहव्यसनिता द्वेषश्च दोषाकरे
  यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ १२९ ॥
 उत्पादिता खलु स्वयं यदि तत्तनूजा
  तातेन वा यदि तदा भगिनी खलु श्रीः ।
 यद्यन्यसंजगवती च तदा परस्त्री
  तत्त्यागबद्धमनसः सुधियस्ततोऽमी ॥ १३० ॥
 लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी
  संसर्गादिव कण्टकाकुलपदा न क्वापि धत्तेऽन्धताम् ।
 चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा
  धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् ॥१३१॥
 काचिद्बालकवन्महीतलगता मूलच्छिदाकारणं
  द्रव्येणार्जनपुष्पितापि विफली काचिच्च जातिप्रभा ।
 काचिच्छ्रीः कदलीव भोगसुभगा सत्पुण्यबीजच्युता
  सर्वाङ्गे सुभगा रसाललतिकावत्पुण्यबीजाङ्किता ॥ १३२ ॥
 लक्ष्मीरात्मगृहोद्भवेति तनया पात्रेण दातुः स्वयं
  लोकाद्वारिनिधेरिवात्र रुदतः सा गृह्यते जिष्णुना ।
 चेत्पाणिग्रहणं विधाप्यत इयं त्यागेन मृत्वा यशः
  पुण्यैः क्वापि गतापि वत्सलतया व्यावर्तते तत्पुनः ॥ १३३॥
 आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां
  मूकत्वं मितभाषितां विदधते मौग्ध्यं भवेदार्जवम् ।