पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५३
अन्योक्तिमुक्तावली ।

 दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामिदं (यं)
  यस्या एव शिशोः स्थिता विपदि भूः सा पोत्रिणी पुत्रिणी ॥९६॥
शतपदी शितपादशतैः क्षमा यदि न गोष्पदमप्यतिवर्तितुम् ।
किमियता द्विपदस्य हनूमतो जलनिधेः क्रमणे विवदामहे ॥ ९७॥
 वृक्षान्दोलनमद्य ते क्व नु गतं धर्मस्थयूथस्य वा
  यूकान्वेषणरोपसौख्यबहुलाश्चेष्टा सुखोत्थाः क्व ताः ।
 क्वारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका
  भीतः संप्रति कौशिकाद्गलचलव्यालः कपे नृत्यसि ॥ ९८ ॥
 स्पर्धन्तां खुखमेव कुञ्जरतया दिक्कुञ्जरैः कुञ्जरा
  ग्राम्या वा वनवासिनो मदजलप्रखिन्नगण्डस्थलाः ।
 आः कालस्य कुतूहलं शृणु सखे प्राचीनपालीमला-
  स्वादस्निग्धकपोलपालिरघमः कोलोऽपि संस्पर्धते ॥ ९९ ॥
  आकर्ण्य गर्जितरवं घनगर्जितुल्यं
   सिंहस्य यान्ति वनमन्यदिभा भयार्ताः ।
  तत्रैव पौरुषनिधिः स्वकुलेन सार्धं
   दर्पोद्धुरो वसति वीतभयो वराहः ॥ १०० ॥

इति श्रीमत्तपागच्छधिराजश्रीगोतमगणधरोपमगुणसमाजसकलभट्टारकवृन्द- वृन्दारकवृन्दारकपरमगुरुभट्टारकश्री१९श्रीविजयानन्दसूरिदिष्यभुजि- ष्यपण्डितहंसविजयगणिसमुच्चित्तायामन्योक्तिसुक्तावल्यां मरु- स्थलान्योक्तिसंकीर्णान्योक्तिनिरूपकोऽष्टमः परिच्छेदः ॥

अथ ग्रन्थप्रशस्तिः ।

 आसीज्जगद्गुरुरिति प्रथितावदातः
  श्रीहीरहीरविजयाह्वयसूरिशक्रः ।
 योऽकब्बरक्षितिपतेर्हृदयालवाले-
  ऽध्यारोपयत्खलु कृपाव्रततिं व्रतीशः ॥ १ ॥
 तत्पट्टमन्दरमहीधरनिर्झरद्रुः
  सूरीश्वरो विजयसेनगुरुर्बभूव ।