पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५१
अन्योक्तिमुक्तावली ।

 जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो
  दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति ।
 यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी
  को जानीते परिमलगुणः कोऽपि कस्तूरिकायाः ॥ ८१ ॥
 कस्तूरीति किमङ्गसांपरिमलद्रव्यं किमप्यामरं
  पेया किं नहि कीदृशी मृगदृशां शृङ्गारलीलास्पदम् ।
 धार्या कुत्र कुचस्थलीपु कुचयोः स्थौल्यं तनो हीयते
  क्लिष्टः क्लिश्यति पक्कणैश्च बहुशः कस्तूरिकाविक्रयी ॥ ८२ ॥
  कर्पूर रे परिमलस्तव मर्दितस्य ।
   श्रीग्वण्ड रे परिमलन्नव घर्षितस्य ।
  रे काकतुण्ड तव वह्निगतस्य गन्धः
   कस्तूरिका त्वयमथाधितगन्धदृष्टा ॥ ८३ ॥
 जनिस्थानं सिन्धुः सकलजलजस्यास्पदमहो
  सुधालक्ष्मीचन्द्रत्रिदशपतिवैद्यप्रभृतयः ।
 अमी सोदर्याम्ने त्रिनयनगले वास वसुधा
  तथापि त्वं हालाहल निजगुणान्मुञ्चसि न किम्‌ ॥ ८४ ॥
 नद्याश्रयस्थितिरियं तव कालकूट
  केनोत्तरोत्तरविशेषपदप्रतिष्ठा ।
 प्राङ्गणस्य हृदये वृषलक्ष्मणोऽथ
  कण्ठे पुनर्वससि वाचि ततः खलानाम्‌ ॥ ८५ ॥
 कौस्तुभमुरसि मुरारेः शिरसि शशी द्योतते पुरां जयिनः ।
 तनुजन्मानौ जलधेर्जग्मतुरियतीं गतिं पश्य ॥ ८६ ॥
 तुल्यं भूभृति जन्म तुल्युमुभयोर्मूल्यं च तुल्यं वपु-
  स्तुल्यं दार्ढ्यमुदग्रटङ्कदलनं तुल्यं च पाषाणयोः ।
 एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं
  तद्द्वारे विहिता परस्य तु पदाघातास्पदं देहली ॥ ८७ ॥