पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 निगणोऽपि वरं वो रक्षायै मुनिदण्डवत्‌ ।
 सगुणोऽप्यर्धवंशः स्याज्ञीवघाताय केवलम्‌ ॥ ७२ ॥
 शुद्धवंशजकोदण्डसरलस्त्वमभूः पुरा ।
 इदानीं गुणसंयोगात्केयं तु तव वक्रता ॥ ७३ ॥
 कोटिद्वयस्य लाभेऽपि नतं सद्वंशजं धनुः ।
 शरस्त्ववंशजः स्तब्धो लक्ष्याप्तेरपि शङ्कया ॥ ७४ ॥
या पाणिग्रहलालिता गुणवती साध्वी च सल्लक्षणा
 गौरी स्पर्शसुखावहातिसरला तन्वी सुवंशोद्भवा ।
सा केनापि हृता तया विरहितो गन्तुं न शक्तः क्षणं
 किं भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका ॥ ७५ ॥
 जगति विदितमेतत्काष्टमेवासि मन्ये
  तदपि हि किल सत्यं यद्वने वर्धितासि ।
 नवकुवलयनेत्रापाणिसङ्गोत्सवेऽस्मिन्‌
  मुशल किसलयं ते तत्क्षणाद्यन्न जातम् ॥ ७६ ॥
 घनसारो नद्धश्च तथा न वदति तदपि मृदङ्गः ।
 करतलहननमुपेत्य यदि प्रणदति तदपि सरङ्गः ॥ ७७ ॥(?)
 अनिल निखिलविश्चं प्राणिति त्वत्प्रयुक्तं
  सपदि च विनिमीलत्याकुलं त्वद्वियोगात्‌ ।
 वपुरपि परमेशस्योचितं नोचितं ते
  सुरभिमसुरभिं वा यत्त्वमङ्गीकरोषि ॥ ७८ ॥
 जातिसावदुदारभूरुहभवो वर्णः शशाङ्कोज्ज्वलः
  सोरभ्यातिशयः स कोऽपि भणितुं यो नैव वाचां पतिः ।
 आस्वादोऽपि मनोहरस्तव सखे कर्पूर किं वर्ण्यते
  केयं कुप्रकृतिः स्थिरीभवसि यन्निर्लक्षणाङ्गारतः ॥ ७९ ॥
 अपि त्यक्तासि कस्तूरि पामरैः पङ्कशंङ्कया ।
 अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ ८० ॥