पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४८
काव्यमाला

 आरूढवान्निजकुटुम्बयुतोऽध्वनीन-
 स्तत्कर्णधार कुरु यत्सदृशं कुलस्य ॥ ५४ ॥
 वंशः प्रंशुरसौ घुणक्षतमयो जीर्णा वरत्रा इमाः
  कीलाः कुण्ठतया विशन्ति न महीमाहन्यमाना अपि ।
 आरोहव्यवसायसाहसमिदं शैलूष संत्यञ्यतां
  दूरे श्रीर्निकटे कृतान्तमहिषग्रैवेयघण्टारवः ॥ ५५ ॥
 मौलिः स्वर्णकिरीटकान्तिरूचिरः केयूरभव्यौ भुजौ
  तद्भृत्या; किल कञ्जुकिप्रभृतयो देवेति विज्ञाप्यसे ।
 इत्थं कल्पनया कुशीलवनृपाहंकारदार्ढ्यं वृथा
  नृत्यान्ते भवतो भविष्यति मषीमात्रावशेषं वपुः ॥ ५६
अमी तिलास्तैलिक नूनमेतां स्नेहादवस्थां भवतोपनीताः ।
द्वेषोऽभविष्यद्दमीषु तीव्रस्तदा न जाने किमिवाकरिष्यः ॥ ५७ ।
 वक्रां नेष तनूविवर्तनगतिं गृह्णाति साचिस्मित-
  स्मैरैर्दृग्वलनैरमुष्य न मनाक्‌ चेतः परावर्तते ।
 हस्ते त्वं मुनिदारकस्य पतिता कल्याणि तन्रीयतां
  वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्वयः ॥ ५८ ॥
अमरसिरोवरि ठाणं माणं लहिऊण झय वडाडोव ।
नियवंस मुवरिच्छाया न कया तह कीस धडहडसी ॥ ५९ ॥
 भ्रातः काञ्चनलेपगोपितवहिस्ताम्राकृतिः सर्वतो
  मा भैषीः कलश स्थिरो भव चिरं देवालयस्योपरि ।
 ताम्रत्वं गतमेव काञ्चनमययी कीर्तिः स्थिरा तेऽधुना
  नान्तस्त्वचारणाप्रणयिनो लोका बहिर्बुद्धयः ॥ ६० ॥
 न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ ।
 कस्तत्र भवतः पान्थ कूपेऽम्बुग्रहणादरः ॥ ६१ ॥
 तम एव हि जानाति नीतिं नान्यतरो जनः ।
 दीपशत्रूदये जाते तलमाधिलयं तिष्ठति ॥ ६२ ॥