पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४५
अन्योक्तिमुक्तावली ।

तेऽमी संप्रति पापिनापितकरभ्राम्यत्क्षुरप्रानन-
 क्षुण्णाः क्षोणितले पतन्ति परितः कृप्तापराधा इव ॥ २९ ॥
पटु रटति पलितदूतो मस्तकमासाद्य सकललोकस्य ।
प्रभवति जरा च मरणं कुरु धर्म विरम पापेभ्यः ॥ ३० ॥
पलितानि शशाङ्करोचिषां किमु कानीति वितर्कयामहे ।
यदमूनि वितेनिरे तरां नारि(?)लोचनपद्ममुद्रणाम् ॥ ३१ ॥
यदमी दशन्ति दशना रसना तत्स्वादनुखमवाप्नोति ।
प्रकृतिरियं धवलानां क्लिश्यन्ति यदन्यकार्येषु ॥ ३२ ॥
 संवर्धितो मधुरमिष्टरसैकयुक्तया
  कान्ताधरामृतरसैर्न तु वञ्चितोऽसि ।
 संत्यज्य गात्रनिलयं रदन त्वमेको
  मन्ये निदाघभयतः प्रथमं प्रयातः ॥ ३३ ॥
 हे जिह्वे कटुकस्नेहे मधुरं किं न भाषसे ।
 मधुरं वद कल्याणि लोको हि मधुरप्रियः ॥ ३४ ॥
 द्वात्रिंशद्दशनद्वेषिमध्ये तिष्ठसि नित्यशः ।
 तदिदं शिक्षिता केन जिह्वे संचारकौशलम् ॥ ३५ ॥
निजकर्मकरणदक्षा सह वसति दुरात्मनापि निरपायम् ।
किं न कुशलेन रसना दशनानामन्तरे [१]विशति ॥ ३६ ॥
जीहे जाण पमाणं जिमियव्वे तहयजं पियग्वेय ।
अइ जिमिय जं पियाणं परिणामो दारुणो होइ ॥ ३७ ॥
 स्रुग्दाम मूर्धनि निधेहि गवेधुकानां
  गुञ्जामयीमुरसि धारय हारयष्टिम् ।
 बाले कलावति चिरं पतितासि पल्लौ
  तल्लौहमन्यदपि भृषणमेषणीयम् ॥ ३८ ॥
 यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा
  करेणानीतः सन्वससि सह हारेण गुणिना ।


  1. 'व सति' इत्युचितं प्रतिभाति ।