पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४३
अन्योक्तिमुक्तावली ।

 सत्पादपान्विपुलपल्लवपुष्पपुञ्ज-
  संपत्परीतवपुपः फलभारनम्रान्‌ ।
 व्योमाग्रसिञ्जितशकुन्तसमाश्रितोरु-
  शाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ १३ ॥
 गतमतिजवाद्भ्रान्तं सर्वं समुत्कपिता च भू-
  श्चिरतरमहो निःश्वासान्धं सदैन्यमवस्थितम्‌ ।
 किमिव न कृतं पान्थेनेत्थं तथापि शठो महः
  प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम्‌ । १४ ॥
 किमसि विमनाः किं वोन्मादी क्षणादपि लक्ष्यसे
  पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः ।
 स्वयमजलदां जानानोऽपि प्रविश्य मरुस्थलां
  शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ १५ ॥

(इति मरुस्थलान्योक्तयः ।)
 

अथ संक्तीर्णान्योक्तयः ।

 दामोदरमुदराहितयभुवनं यो वहति लीलया गरुडः ।
 कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १६ ॥
 यः पीयूषसहोदरैः स्नपयति ज्योत्स्नजलैः सर्वतो
  यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः ।
 भ्रातर्व्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया-
  निर्मुक्तस्य महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १७ ॥
 जम्भारिरेव जानाति रम्भासंभोगविभ्रमम्‌ ।
 घटचेटीविटः किंस्विज्जानात्यमरकामिनीम्‌ ॥ १८ ॥
 किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं
  नीतेनाधरपल्लवे कुसुमतां किंच स्मितेनामुना ।
 आकूतामृतशीतलाः श्रमयसे किंवा गिरो नागरी-
  र्मुग्धे मानिनि किं मुधा घटयसि क्लीबे कटाक्षच्छटाः॥१९॥