पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला।

अथ विजयायाः ।

 विजया गुणाणमूलं तरुअरमब्भम्मि उब्भओ हत्थो ।
 अत्थय कोइ समत्थो मुं सत्थिं पल्लए बत्थो ॥ २३४ ॥

अथ तमाकोः ।

 भ्रातः कस्त्वं तमाकू सुहृदिह गमनं ते कुतोऽम्भोधिपारा-
  त्कस्य त्वं दण्डधारी न हि तव विदितं श्रीकलेरेव राज्ञः ।
 चातुर्वर्ण्यं विधिविरचितं भिन्नभिन्नैकभूत-
  मेकीकर्तुं जगति सकले शासनादागतोऽस्मि ॥ २३५ ॥

अथ लशुनस्य ।

कर्पूरधूलीरचितालवाल: कस्तूरिकाचर्चितदोहदश्रीः ।
क(का)श्मीरनीरैरभिषिच्यमानः प्राच्यं गुणं मुञ्चति किं पलाण्डुः ॥२३६॥

अथ कर्पासान्योक्तयः ।

 नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः ।
 येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ २३७ ॥
 श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रपिहितानि ।
 मुक्ताफलानि तरुणीकुचकलशे सुष्ठु विलसन्ति ॥ २३८ ॥
निष्पेषोत्थमहाव्यथा परतरं प्राप्तं तुलारोहणं
 ग्राम्यस्त्रीनखलुञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा ।
मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः
 कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ २३९ ॥

इति कर्पासान्योक्तयः ।
 

अथारिष्टस्य ।

 निक्षे(क्षि)प्योष्णजले त्वचं तव परित्वक्षन्ति ये निष्कृपा-
  स्तेषामप्युपकुर्वतांशुकमलप्रक्षालनादुच्चकैः ।
 उत्कीर्णैरपि तन्तुभिर्निगदि(लि)तैरप्यस्थिभिः प्राणिनां
  चक्षुर्दोषहृता सतां धुरि धृतारिष्ट त्वयैव स्थितिः ॥ २४० ॥