पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३७
अन्योक्तिमुक्तावली ।

अश्व यवासस्य ।

 परवित्तव्ययं दृष्ट्वा खिद्यन्ते ह्यधमा जनाः ।
 वर्षा वर्षति पर्जन्यो यवासोऽपि प्रणश्यति ॥ २२६ ॥

अथ यवस्य ।

 वीवाहादौ प्ररोहस्तव यव शिवकृन्मङ्गलं स्वस्तिकाद्यैः
  स भूतः पितॄणां दहनमुखगतो देवतानामभीष्टः ।
 पाणौ त्वक्ष्मरेखा धनविभवकृते वैभवं किं स्तुमस्ते
  हस्ते बद्धः प्रशस्तः कथित इह जनैः शीतलोऽश्वप्रियश्च ॥२२७॥

अथ शालेः ।

 शाखासंततिसंनिरुद्धमनसो भूयांस एवावनौ
  विद्यन्ते तरवः फलैरविकलैरार्तिच्छिदः प्राणिनाम्‌ ।
 किंतु द्वित्रिदलैरलंकृततनोः शालेः स्तुमस्तुङ्गतां
  दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः॥२२८॥
  स्नेहं विमुच्य सहसा खलतां भजन्ते
   ये गाढपीडनवशान्न वयं तिलास्ते ।
  अम्मानवेहि कलमानलमाहतानां
   येषां प्रचण्डमुसलैरवदाततैव ॥ २२९ ॥

अथ तिलस्य ।

होहित्ति खलो मुणिऊण कारणं जन्त एहिं दिवसेहिम्‌ ।
फलिओवि तेहिं मुक्को तिलविडवो सव्वपत्तेहिम्‌ ॥ २३० ॥
खलसङ्गे परिचत्ते पिच्छहतिल्लेण जं फलं पत्तम्‌ ।
मयणाहिसुरहिवासिय पहुसीसं पामियं तेण ॥ २३१ ॥

अथ मञ्जिष्ठायाः ।

 देशत्यागं वह्नितापं कुट्टनं न मुहुर्मुहुः ।
 रागातिरेकान्मञ्जिष्ठाप्यश्नुते किं पुनः पुमान्‌ ॥ २३२ ॥
 रागो हि दोषपोषाय चेतनारहितेष्वपि ।
 मञ्जिष्ठा कुट्टनस्थानभ्रंशतापसहा भृशम्‌ ॥ २३३ ॥