पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३६
काव्यमाला ।

 अङ्गीकृतः स भवता यदयं करीरः
  क्रूरोऽपि कल्पतरुगौरवमभ्युपैति ॥ २१९ ॥
वरं करीरो मरूमार्गवर्ती यः पान्थसार्थं कुरुते कृतार्थम्‌ ।
किं कल्पवृक्षैः कनकाचलस्थैः परोपकारव्रतलम्भदुःस्थैः ॥२२०॥
 अपरतरुनिकरमुक्तं मरुमण्डकमावसत्यसावेकः ।
 फलकुसुमैरुपकुर्वन्नररि(?) करीरः कथं धीरः ॥ २२१ ॥

(इति करीरान्योक्तयः)
 

अथ कण्टकस्य ।

 रे कण्टकैर्निशितदुर्धरकोटिभागै-
  र्मार्गं निपत्य किमुपार्जितमेभिरत्र ।
 विद्धानि साधुजनपादतलानि ताव-
  दन्यन्निजस्य वदनस्य कृतश्च भङ्गः ॥ २२२ ॥

अथ कन्थेर्या ।

 नारङ्गिकुसुमकण्टो के इय कुसुमस्स कण्टओ जुत्तो ।
 रसरहिय गन्धवज्जिय कन्थेरियकण्टओ कीस ॥ २२३॥

अथ बिल्वस्य ।

 आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्षमारुहा-
  मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि ।
 किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले
  यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ २२४॥

अथार्कस्य ।

  अर्काः किं फकसंचयेन भवतां किं वः प्रसूनैर्नवैः `
 किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा ।
  येषामेकतमो वभूव स पुनर्नैवास्ति कश्चित्कुले
 छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥ २२५ ॥