पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३५
अन्योक्तिमुक्तावली ।

 कण्टिल्लो सकलाओ तुच्छफलो लहुअ पत्तपरिवारो ।
 बाउलफलं अदिन्तो अन्नाणवि अट्टुओ होसि ॥ २११ ॥
 अच्छउता सरसफलं दायव्वं पन्थियाणसउणाणम् ।
 इयरतरुवारणत्थं बब्बूलो पिच्छ कण्टइओ ॥ २१२ ॥

( इति बब्बूलान्योक्तयः )
 

अथ शाखोटस्य ।

 कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
  वैराग्यादिव वक्षि साधु विदितं कस्मादिदं भाषसे ।
 वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
  न छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ २१३ ॥

अथ चिञ्चिण्याः ।

 गुरुओवि न सेविज्जइ जो लहुपत्तेहिं होइ परिवरिओ ।
 पत्तविसेसे चिञ्चिणि वङ्कं चुङ्कं फलं देइ ॥ २१४ ॥

अथ करीरान्योक्तयः ।

 फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान् ।
 इतरे तरवो मन्ये करीर तव किंकराः ॥ २१५ ॥
 किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः ।
 येन वृद्धिं समासाद्य न कृतः पात्रसंग्रहः ॥ २१६ ॥
 यद्यपि वसति करीरतरुर्मरुदचलस्य सदेशम् ।
 तदपि न याति स जातिगुणादमरद्रुमगुणलेशम् ॥ २१७ ॥
 पत्त्रं न चित्रमपि निस्त्रप पान्थखेद-
  छेदक्षमं विषसमं तव मुग्ध दुग्धम् ।
 धूर्तप्रपञ्चितमहातरुकीर्तनेन
  रे निष्फलस्त्वमसि कण्टकितः करीर ॥ २१८ ॥
 हंहो मरुस्थलमहीरुह तावकीनं
  संभावयामि महिमानममानमेव ।