पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३९
अन्योक्तिमुक्तावली ।

अथ कण्टकारिकायाः ।

 उचितं नाम नारि[१]ङ्ग्यां(?)केतक्यामपि कण्टकाः ।
 रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ २४१ ॥

अथ शणस्य ।

 भूर्जः परोपकृतये निजकवचविकर्तनं सहते ।
 परवन्धनाय च शणः प्रेक्षध्वमिहान्तरं कीदृक् ॥ २४२ ॥

अथ धत्तूरान्योक्तयः ।

 छाया कापि न पल्लवेषु सुमनःस्तोमेषु नो सौरभो-
  द्गारः कोऽपि फलेषु कापि महती वार्ता न तां ब्रूमहे ।
 धत्ते त्वां शिरसा तथापि हि हरस्त्यक्त्वा पुनः केतकीं
  तन्नूनं कनकद्रुमात्र भवता नाम्ना जगद्वञ्चितम् ॥ २४३ ॥
  धत्तूर धूर्त तरुणेन्दुनिवासभूमौ
   भाले पिशाचपतिना खलु निर्मितोऽसि ।
  किं कैरवाणि विकसन्ति तमः प्रयाति
   चन्द्रोत्पलो द्रवति वार्धिरुपैति वृद्धिम् ॥ २४४ ॥
  महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी
   विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम् ।
  तनोति त्वत्सेवां न तु कनकवृक्ष त्वदपरः
   परस्तत्को नु स्याद्यदि न सुलभीभावमभजः ॥ २४५ ॥

इति धत्तूरान्योक्तयः।
 

अथ तृणान्योक्तयः ।

 जीमूतोन्मुक्तमुक्ताफलकणतुलितस्थूलसूक्ष्मोदबिन्दु-
  श्रेणीपातैः प्रभूतैर्वियत इतइतो जातसेकातिरेका ।
 किं च प्राचीमभीष्मोष्मकतपनमहादाहसंदोहरिक्ता
  सूते यद्भूतधात्री तदिदमपि तृणं किं न वर्ण्यं सकर्णैः ॥२४६॥


  1. 'नारङ्गे' इति भवेत्.