पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३३
अन्योक्तिमुक्तावली ।

अथ खदिरान्योक्तयः ।

 चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिमत्कृतः ।
 रक्षितं वद किमात्मसौष्ठवं वर्धिताः खदिर कण्टकास्त्वया ॥१९७]
 [१]पदं तदिह नास्ति यन्न खदिरैः खरैरावृतं
  न तेऽपि खदिरा न ये कुटिलकण्टकैरावृताः ।
 न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिद-
  स्तदुज्झत वृथा स्थितिं वत सहध्वमध्वश्रमम्‌ ॥ १९८ ॥

अथ वंशस्य।

 गाढग्रन्थिविसंस्थुलेऽपि कलयन्काठिन्यमप्यन्वहं
  छायामात्रविवर्जितोऽपि निशितैरप्यङ्कितः कण्टकैः ।
 मिथ्यारूढजनप्रसिद्धिवचनैर्मुक्ताफलश्रद्धया
  धिङ्मूढेन मयैष वंशविटपी शून्याशयः सेवितः ॥ १९९ ॥

अथ वेतसस्य ।

 सर्वेषामपि वृक्षाणां वेत्त्येको वेतसद्रुमः।
 नम्रीभूयावति प्राणान्नदीपूररिपूदये ॥ २०० ॥

अथ किंशुकान्योक्तयः ।

 किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया ।
 बाह्यरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ २०१ ॥
 किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ।
 अदातरि समृद्धेऽपि किं कुवेन्त्युपजीविनः ॥ २०२ ॥
 रक्तेन वा विरक्तेन किं पाशेन पक्षिणाम्‌ ।
 यस्य पुष्पे न सौभाग्यंं फले न मधुरो रसः ॥ २०३ ॥
त्यज कुसुमित किंशुकाभिमानं निजशिरसि भ्रमरोपवेशनेन ।
विकचकुसुममालतीवियोगाद्दहनधिया कुरुते त्वयि प्रवेशम्‌ ॥ २०४ ॥


  1. १.'परम्' इति पुस्तकान्तरे