पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३१
अन्योक्तिमुक्तावली ।

 न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
  किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ १८२ ॥
 मुखे यद्वैरस्यं वपुरपि पुनर्ग्रन्थिनिचितं
  न संतप्तः कोऽपि क्षणमपि भजेन्मूलमभितः ।
 फलं चैवाप्राप्तं वितथसरलिम्नश्च भवत-
  स्तदिक्षो नायुक्तं विहितमितरैर्यत्तु दलनम् ॥ १८३ ॥

(इतीक्षोरन्योक्तयः)
 

अथ पीलोः ।

 धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ
  क्षुत्क्षुण्णेन जनेन हि प्रतिदिनं येषां फलं भुज्यते ।
 किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमै-
  र्येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ १८४ ॥

अथ वदर्याः ।

 परिमलगुणेन केतकि कण्टककूटानि वहसि तद्युक्तम् ।
 गुणरहितवदरि यत्त्वं वहसि परं तानि तत्किंनु ॥ १८५ ॥

अथ शाल्मल्यन्योक्तयः ।

 हंसाः पद्मवनाशया मधुलिहः सौरभ्यगन्धाशया
  पान्थाः स्वादुफलाशया बलिभुजो गृध्राश्च मांसाशया ।
 दूरादुन्नतपुपष्परागनिकरैनिंःसार निथ्योन्नते
  रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ १८६ ॥
 कायः कण्टकभूषितो न च नवच्छायाकृतः पल्लवाः
  पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।
 किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जामहे
  तद्भोः केन गुणेन शाल्मलितरो जातोऽसि सीमद्रुमः ॥१८७॥
 विशालं शाल्मल्यां नयनसुभगं वीक्ष्य कुसुमं
  शुकानां श्रेणीभिः फलमपि भवेदस्य सदृशम् ।