पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 आयासं रुद्धं पल्लवेहिं मूलेहिं तहय पायालम्‌ ।
 तुच्छ फलं वड बीयं पुन्नं गरुयं न ववसाओ॥ १७५ ॥
वडविडवि किं न लज्जसि गिरुओ तुच्छं फलं समप्पन्तो ।
कोहलिया दुच्छलिया गिरुअं गिरुअं फलं देइ ॥ १७६ ॥

( इति वटान्योक्तयः )
 

अथ मधूकस्य ।

 तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे
  तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैर्दलैः ।
 आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना
  स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः ॥ १७७ ॥
यदास्ति पात्रं न तदास्ति वित्तं यदास्ति वित्तं न तदास्ति पात्रम्‌ ।
इत्थं हि चिन्तापतितो मधूको मन्येऽश्रुपातै रुदनं करोति॥ १७८ ॥
 मूलादेव यदस्य विस्तृतिभरच्छायाप्यनन्यादृशी
  ते यस्य प्रसवाः खमञ्जुलरसैरानन्दयन्ति प्रजाः ।
 स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणै-
  र्हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम्‌ ॥ १७९ ॥
 अहलो पत्तावरिओ फलकाले मूढ पत्ताइं ।
 इणिकारणि रे विडबि महूय तुह एरिसं नाम ॥ १८० ॥

( इति मधूकान्योक्तयः )
 

अथेक्षोरन्योक्तयः

 कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि
  किंचासि पञ्चशरकार्मुकमद्वितीयम्‌ ।
 इक्षो तवास्ति सकलं परमेकमूनं
  यत्सेवितो वहसि नीरसतां क्रमेण ॥ १८१ ॥
 परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो
  यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः