पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 दासेरकस्य दासीयं बदरी यदि रोचते ।
 एतावतैव किं द्राक्षा न साक्षादमृतप्रदा ॥ १६९ ॥

अथ दाडिमस्य

 आपुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं
  हंहो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह ।
 यावन्नैति परोपभोगसहतामेषा ततस्तां तथा
  ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनाभिवन्द्यो भवान् ॥ १६२॥

अथ नालिकेर्यन्योक्तयः ।

 प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
  शिरसि निहितभारा नालिकेरा नराणाम् ।
 ददति जलमनल्पास्वादमाजीवितान्तं
  नहि कृतमुपकारं साधवो विस्मरन्ति ॥ १६३ ॥
श्लाध्यैव नालिकेर्या गुरुतामुष्या यतः फलं विपुलम् ।
जलपरिपूरितमध्यं क्षुत्तृष्णाप्रशमनं कुरुते ॥ १६४ ॥
नालेरीइसरिच्छा इह लोए हुन्ति केइ सप्पुरिसा ।
निय वारिरक्खणट्ठा तिविहावाडी कया जेण ॥ १६५ ॥

(इति नालिकेर्यन्योक्तयः ।)
 

अथ तालस्य ।

 अये ताल व्रीडां व्रज गुरुतया भाति न भवा-
  न्न वा कापि च्छाया कठिनपरिवारं तव वपुः ।
 इयं वन्या धन्या सरसकदलीसुन्दरदला
  परात्मानं न त्वं सुखयसि फलेनामृतभुवा ॥ १६६ ॥
 अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा-
  द्दूरादुन्नतिसंशयव्यसनिनः पान्थस्य मुग्धात्मनः ।
 यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
  शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ १६७ ॥