पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२७
अन्योक्तिमुक्तावली ।

 एतासु केतकिलतासु विकासिनीषु
  सौभाग्यमद्भुततरं भवती बिभर्ती।
 यत्कण्टकैर्व्यथितमात्मवपुर्न जानं-
  स्त्वामेव सेवितुमुपक्रमते द्विरेफः ॥ १५४
 धन्यासि केतकिरलते तव किंचिदूनं
  नूनं न चास्ति कनकाम्बुजगर्भगौरि ।
 यत्सेवितानि शुभसौरभलोभलुब्धै-
  र्मत्तालिभिर्विगणितोत्कटकण्टकैस्त्वम्‌ ॥ १५५ ॥
उत्कटकण्टककोटीघर्षणघृष्टानि हृदि न चिन्तयति ।
असदृशरसविवशमतिर्विशत्यलिः केतकीकुसुमम्‌ ॥ १५६ ॥

इति केतक्यन्योक्तयः ।
 

अथ पनसस्य ।

 गरीयान्सौरभ्ये रसपरिचयेनार्चति सुधा
  मुधा मृद्वीकापि प्रथिमनि निमग्न फलभरः ।
 परार्थे कोशश्रीरिति पुलकितः कण्टकमिषा-
  दहो ते चारित्रं पनस मनसः कस्य न मुदे ॥ १५७ ॥

अथ कदल्याः ।

 लाटीतरोरमुपकारि फलं विदित्वा
  लज्जावशादुचित एव विनाशयोगः ।
 एतत्तु चित्रमुपकृत्य फलैः परेभ्यः
  प्राणान्निजाञ्झटिति यत्कदली जहाति ॥ १५८ ॥
लहुओविहु सेविज्जइ जो गुरुपत्तेर्हि होइ परिवरिओ ।
पत्तविसेसे कदली अमियसमाणं फलं देइ ॥ १५९ ॥

अथ द्राक्षायाः ।

यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम्‌ ।
असमञ्जसं तु दृष्ट्वा तथापि परिदह्यते चेतः ॥ १६० ॥