पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 माकन्दो मकरन्दतुन्दिलमिलद्भृङ्गालिशृङ्गारितः
  सैकोऽप्यस्ति न मित्र यत्र तनुते शब्दायते कोकिलः ॥ ११२॥
 केचित्पल्लवलीलया परिमलैरन्ये फलैः केचन
  च्छायाभिर्घनशीतलाभिरपरे केऽपि द्विरेफखरैः ।
 प्रत्येकं मुदमुद्धरन्ति तरवः सर्वैरमीभिः पुनः
  पान्थानां गुणवक्रमिन्द्रियगणे दत्तं रसाल त्वया ॥ ११३ ॥
 मूर्तिर्नेत्ररसायनं यदि कुतश्छायेयमच्छेतरा
  चक्रे सापि ततः कुतः फलभरः पीयूषगुञ्जागृहम् ।
 एवं सर्वगुणाद्भुतं यदि भवानाम्रद्रुमं निर्ममे
  तत्तत्र प्रगुणीकृतः कथमसौ दुर्दैवदावानलः ॥ ११४ ॥
 विच्छायतां व्रजसि किं सहकार शाखि-
  न्यत्फाल्गुनेन सहसापहृता मम श्रीः ।
 प्राप्ते वसन्तसमये तव सा विभूति-
  र्भूयो भविष्यति तरामचिरादवश्यम् ॥ ११५ ॥
 अन्तर्वहसि कषायं बाह्याकारेण मधुरतां यासि ।
 सहकार मायिविटपिन्युक्तं लोकैर्बहिर्नीतः ॥ ११६ ॥

इति सहकारान्योक्तयः ।
 

अथागुरोरन्योक्तयः ।


  अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।
  दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेऽपि ॥ ११७ ॥
  यः परप्रीतिमाधातुं भस्मतामपि गच्छति ।
  विवेकमानिनः पश्य धात्रा सोऽप्यगुरुः कृतः ॥ ११८ ॥
 आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः
  पाथोद प्रशमं नयागुरुतरोरेतस्य दाघज्वरम् ।
 ब्रूमस्त्वामुपकारकातर गतप्रायाः पयःसंपदो
  दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥ ११९ ॥

इत्यगुरोरन्योक्तयः ।