पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२३
अन्योक्तिमुक्तावली

अथ मल्लिकायाः ।

 नच गन्धवहेन चुम्बिता नच पीता मधुपेन मल्लिका ।
 पिहितैव कठोरशाखया परिणामस्य जगाम गोचरम्‌ ॥ १२० ॥

अथ पाटलायाः ।

 पाटलया वनमध्ये कुसमितया मोहितस्था भ्रमरः ।
 सैवेयमिति यथाभूततीतिरखान्यपुष्पेपु । १२१ ॥

अथ पङ्कजान्योक्तयः ।

  सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।
  तत्र सौरभमानेतं चतुरश्चतुराननः ॥ १२२ ॥
  दोषाकरे समुदिते मित्रे चास्तमुपागते ।
  संकुच्य कमलेनेव स्थातव्यं दिनमिच्छता ॥ १२३ ॥
  पङ्कज जलेषु वासः प्रीतिर्मधुपेषु कण्टकैः सङ्गः ।
  यद्यपि तदपि तवैेतच्चित्रं मित्रोदये हर्षः ॥ १२४ ॥
 कुसुमं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्ड्याः |
 अलिकुलनिलयं रुचिरं किंतु यशः कुमुदकमलयोरेव ॥ १२५ ॥
  वरमश्रीकता लोके नासमानसमानता ।
  इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम्‌ ॥ १२६ ॥
 दूरादेत्य तवान्तरे चिरतरं यश्चञ्चरीकः स्थित-
  स्त्वं सौरभ्यभरेण भावितरतिस्त्वय्येव सक्तश्चयः ।
 सोऽयं त्वत्परितो भ्रमत्यनुदिनं मुक्तान्यकार्यः कज
  त्वं यन्नो भजसे विकासमपि तदयुक्तं गुणाढ्यस्य ते ॥ १२७ ॥
 कज भज विकासमभितस्त्यज संकोचं भ्रमत्ययं भ्रमरः ।
 यद्यपि न भवति कार्यं तथापि तुष्टस्तनोत्ययं कीर्तिम्‌ ॥ १२८ ॥
 कोशं विकासय कुशेशय संश्रितालिं
  प्रीतिं कुरुष्व यदयं दिवसस्तवास्ते ।
 दोषागमे निबिडराजकरप्रतापे
  दुस्थे समेष्यति पुनस्तव कः समीपे ॥ १२९ ॥