पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यसाला ।

 अन्तःप्रतप्तमरुसैकतदह्यमान-
  मूलस्य चम्पकतरोः क्व विकाशचिन्ता ।
 प्रायो भवत्यनुचितस्थितदेशभाजां
  श्रेयः स्वजीवपरिपालनमात्रमेव ॥ ८४ ॥
 केनापि चम्पकतरो बत रोपितोऽसि
  कुग्रामपामरजनान्तिकवाटिकायाम् ।
 यत्र प्ररूढनवशाखविवृद्धिलोभा-
  द्गोभग्नवाटघटनोचितपल्लवोऽसि ॥ ८५ ॥
 उद्यानपाल कलशाम्बुनिषेचनाना-
  मेतस्य चम्पकतरोरयमेव कालः ।
 तस्मिंश्च[१] घर्मनिहतेऽपि घनाम्बुनाथ
  संवर्धितेऽप्युभयथा न तवोपयोगः ॥ ८६ ॥
 एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी
  संचारोऽस्ति न नागरस्य विषयोच्छिन्नं मुनीनां मनः ।
 धूमेनातिसुगन्धिनात्र विटपे दिक्चक्रमामोदय-
  न्नामूलं परिदह्यते गुरुतरः कस्मै किमाचक्ष्महे ॥ ८७ ॥

(इति चम्पकान्योक्तयः)
 

अथ सहकारान्योक्तयः ।


 गाता कोकिल एव ज्ञाता पुनरेव सहकारः ।
 यः पञ्चममुपगायति यस्यास्थिषु विपुलपुलकमुकुलानि ॥ ८८ ॥
 यद्यपि दिशि दिशि तरवः परिमलमत्तालिपालिवाचालाः ।
 तदपि स एव रसालः कोकिलहृदये सदा वसति ॥ ८९ ॥
 मञ्जरिभिः पिकनिकरं रजोभिरलिनः फलैश्च पान्थजनम् ।
 मार्गसहकार नितरामुपकुर्वन्नन्द चिरकालम् ॥ ९० ॥
 मधुसमयादतिपल्लवितः कस्तरुरिह न विशालः ।
 यं रमयति कलकण्ठगणः स पुनर्जयति रसालः ॥ ९१ ॥


  1. १. ‘अस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः' इत्यपि पाठः.