पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६
काव्यमाला ।

 दैवात्पुष्पफलान्वितो यदि भवानत्रागमिष्यत्तदा
  नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ६८ ॥
 एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरभं
  ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते ।
 माकन्दादपहृत्य पङ्कजवनादुद्धूय कुन्दोदरा-
  दुद्भ्राम्यद्द्विपगण्डमण्डलदलादाकृष्य कृष्यन्मनाः ॥ ६९ ॥
यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
निजवपुषैव परेषां तथापि संतापमपनयति ॥ ७० ॥
 धिक्चेष्टितानि परशो परिशोचनीयं
  बालप्रवालमलयादिरुहद्रुहस्ते ।
 निर्भिद्यमानहृदयोऽपि महाप्रभावः
  स त्वन्मुखं पुनरभीः सुरभीकरोति ॥ ७९ ॥
 वासः शैलशिखान्तरेषु सहजः सङ्गो भुजङ्गैः सह
  प्रेङ्खत्क्षारपयोधिवीचिभिरभूदुद्भूतिसेकक्रिया ।
 जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां
  कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम् ॥ ७२ ॥
 आमोदैस्तैर्दिशि दिशि गतैर्दूरमाकृष्यमाणां
  साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्म ।
 किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
  व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ ७३ ॥
मूलं भुजङ्गैः शिखरं विहङ्गैः शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः ।
नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वभरैः समन्तात् ॥ ७४ ॥
 भ्रष्टं जन्मभुवस्ततोऽम्बुधिपयःपूरेण दूरीकृतं
  लग्नं तीरवने वनेचरशतैर्नीतं ततः खण्डितम् ।
 विक्रीतं तुलितं खरोपलतले घृष्टं जनैश्चन्दनं
  वन्दन्ते कटरे(?)विपत्स्वपि गुणैः को नाम नो पूज्यते ॥७५॥