पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९
अन्योक्तिमुक्तावली ।

 मालत्युक्तिर्वालकोक्तिः केतक्युक्तिर्बुधैर्मता ।
 पनसोक्तिः कदल्युक्तिर्द्राक्षोक्तिर्दाडिमोक्तयः ॥ १२ ॥
 नारिकेल्युक्तयश्चापि तालवृक्षोक्तयस्ततः ।
 भूर्जद्रुमोक्तयो ज्ञेयाश्वत्थ(?)वृक्षोक्तयस्तथा ॥ १३ ॥
 न्यग्रोधान्योक्तयस्तद्वन्मधूकान्योक्तयः पुनः ।
 इक्ष्वन्योक्तिश्च पीलूक्तिर्बदर्यन्योक्तयोऽपि च ॥ १४ ॥
 शाल्मल्यन्योक्तयश्चैवं निम्बभूमीरुहोक्तयः ।
 खदिरान्योक्तयः ख्याता वंशजात्युक्तयस्तथा ॥ १५ ॥
 किंशुकान्योक्तयस्तद्वत्पलाशकुसुमोक्तयः ।
 बब्बूलान्योक्तयो ज्ञेयाः शाखोटान्योक्तयः स्फुटाः ॥ १६ ॥
 चिञ्चिण्युक्तिः करीरोक्तिः कण्टकोक्तिस्ततः परम् ।
 कन्थेर्युक्तिश्च बिल्वोक्तिरर्कक्षोणीरुहोक्तयः ॥ १७ ॥
 जवासोक्तिर्यवस्योक्तिः शाल्युक्तिश्च तिलोक्तयः ।
 ततो विशिष्टमञ्जिष्ठान्योक्तयो विजयोक्तयः ॥ १८ ॥
 दक्षलक्षप्रियतमा तमाकूक्तिः प्रकीर्तिता ।
 लशुनोक्तिर्बादरोक्तिः फेनिलान्योक्तयः पराः ॥ १९ ॥
 कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता ।
 धत्तूरपादपान्योक्तिरवधेया तृणोक्तयः ॥ २० ॥
 नागवल्लीदलान्योक्तिस्तुम्बिवल्युक्तयः पुनः ।
 कारेल्यन्योक्तयो ज्ञेयाः कोहलिन्युक्तयो वराः ॥ २१ ॥

अथ वनस्पतिकायाधिकारपद्धतौ प्रथमं सामान्यवृक्षान्योक्तयः ॥


 छायामन्यस्य कुर्वन्ति खयं तिष्ठन्ति चातपे ।
 फलन्ति च परार्थे च नात्महेतोर्महाद्रुमाः ॥ २२ ॥
वर्त्मनि वर्त्मनि तरवः पथि पथिकजनैरुपास्यते छाया ।
स च नैव चिरं विटपी यं गृहमाप्तोऽध्वगः स्मरति ॥ २३ ॥
शाखाशतचितवृतयः सन्ति कियन्तो न कानने तरवः ।
परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ॥ २४ ॥