पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
काव्यमाला ।

 कलयति किं न सदा फलतां बहुफलतां च स वृक्षः ।
 यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ २५ ॥
  कुसुमं पुनरबहुफलं तरुजातेरिति रीतिः ।
  कृशकुसुमे सति बहुफलता तरुवरनवनीतिः ॥ २६ ॥
  शशविश्रामिणः सर्वे सन्ति सर्वत्र पादपाः ।
  स एव विरलः शाखी यत्र विश्रमते करी ॥ २७ ॥
 वने वने सन्ति वनेचराणां निवासयोग्यास्तरवोऽपि किं तैः ।
 स पुण्यशाखी क्वचिदेक एवं यस्याश्रयं वाञ्छति वारणेन्द्रः ॥२८॥
 एणश्रेणिः शशकपरिषज्जम्बुकानां कुटुम्बं
  केकिव्यूहः श्रयति सहसा यत्र तत्रापि गुञ्जे ।
 कोऽसौ धन्यः कथय सुकृती पादपोऽभ्रंलिहश्री-
  र्यस्य च्छायां श्रयति सहसा आतपार्तः करीन्द्रः ॥ २९ ॥
 भीष्मग्रीष्मस्वरांशुतापमसमं वर्षाम्बुतापक्लमं
  भेदच्छेदमुखं कदर्थनमलं मर्त्यादिभिर्निर्मितम् ।
 सर्वग्रासिवानलप्रसृमरज्यालोत्करालिङ्गनं
  हंहो वृक्ष सहस्व जैनमुनिवद्यत्त्वं क्षमैकाश्रयः ॥ ३० ॥
 किं जातोऽसि चतुष्पथे घनतरं छन्नोऽसि किं छायया
  छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः ।
 हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण-
  क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥ ३१ ॥
 आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः
  पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।
 स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत-
  स्त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदान्ये द्रुमाः ॥ ३२ ॥
 कुर्वन्षट्पदमण्डलस्य कुसुमामोदप्रदानोन्मुखं
  संप्रीणन्प्रसभं मनोहरफलस्वादार्पणादध्वगान् ।