पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
काव्यमाला ।

आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः
 कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् ।
अन्तर्ग्राहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विप
 भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदं विप्लवान् ॥ ७७ ॥
 छायां प्रकुर्वन्ति नमन्ति पुष्प[ष्पैः] फलं प्रयच्छन्ति तटद्रुमा ये ।
 उन्मूल्य तानेव नदी प्रयाति तरङ्गिणां क्व प्रतिपन्नमस्ति ॥ ७८ ॥

अथ गङ्गायाः ।


 यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति ।
 तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ ७९ ॥
 स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
  मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्वाय वः ।
 भिद्यादुद्यदुदारदर्दुरदरीदैर्घ्यादरिद्रद्रुम-
  द्रोहोद्रेकमदोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ ८० ॥

(इति सामान्यविशेषनद्यन्योक्तयः।)
 

अथ तटाकान्योक्तयः ।


 उद्दामाम्बुदनादनृत्यशिखिनां केकातिरेकाकुले
  सुप्रापं सलिलं मरुष्वपि तदा निस्तर्षवर्षाग,
 भीष्मग्रीष्मऋतौ परस्परदरादालोक्यमानं दिशो
  दीनं मीनकुलं न पालयसि रे कासार कासारताम् ॥ ८१ ॥
 हंसैलब्धप्रशंसैस्तरलितकमलप्रस्तरङ्गैस्तरङ्गै-
  र्नीररैन्तर्गभीरैर्बकनिकरकृतत्रासलीनैश्च मीनैः ।
 पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतै-
  र्भाति प्रक्रीडनाभिस्तव सचिवचलच्चक्रवाकस्तटाकः ॥ ८२ ॥
  किं तेन संभृतवतापि सरोवरेण
   लोकोपकाररहितेन वनस्थितेन ।
  ग्राम्या वरं तनुतरापि तडागिका सा
   या पूरयत्यनुदिनं जनतामनांसि ॥ ८३ ॥