पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१
अन्योक्तिमुक्तावली ।

 अन्नो कोऽवि सहावो समुद्दगम्भीरयाइ भावस्स ।
 अमयं विसंहुआसो समयं विय जेण धरियाइम् ॥ ६७ ॥
 जह गम्भीरो जह रयण निव्भरो जहय निम्मलच्छाओ ।
 ता किं विहिणा सो सर सवाणओ जलनिहीनकओ ॥ ६८ ॥
 खलजणसहसंगेणं पडन्ति सुहणाण मत्थए णत्था ।
 दहवयणकयविरोहे रयणनिहीवन्धणं पत्तो ॥ ६९ ॥
 रयणेहिं निरन्तर पूरियस्स रयणायरस्स नहु गव्वम् ।
 करिणो मुत्ताहलसंभएवि मयभिम्भला दिट्टी ॥ ७० ॥

इति सामान्यसमुद्रान्योक्तयः ।
 

अथ क्षीरसमुद्रस्य ।


 माणिक्याकर पारिजातजनक श्रीकान्तलीलागृहं
  पीयूषाङ्कनिवास वासवनदीवैदग्ध्यदीक्षागुरो ।
 धिक्क्षीराम्बुनिधे [१]तदेवमखिलं रूपं यदभ्यागतो
  दिग्वासा क्षुधितश्चराचरगुरुर्देवो त्रिपं पायितः ॥ ७१ ॥

अथ सामान्यनद्यन्योक्तयः ।


 कतिपयदिवसस्थायी[२] पूरो दूरोन्नतोऽपि भविता ते ।
 तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ७२ ॥
 शरदि रविरश्मितप्ता विभ्राणाः शोषमतिशयग्लपिताः ।
 ज्वरिता इव लक्ष्यन्ते लङ्घनयोग्या महासरितः ॥ ७३ ॥
 कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविभ्रान्तिम् ।
 वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घ्यासि ॥ ७४ ॥
आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यम् ।
नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः॥ ७५ ॥
मलयस्य महागिरेरपत्यं तदनु भ्रातृमती पटीरवृक्षैः ।
अपि सैव महोदधेः कलत्रं तटिनी मौक्तिकसूः किमत्र चित्रम् ॥ ७६ ॥


  1. 'तवेदम्' इति स्यात्.
  2. 'यास्यति जलभरकालस्तव च समृद्धिर्लघीयसी भविता' इति वा पाठः