पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
काव्यमाला ।

 और्वस्यावरणं गिरेश्च शरणं दुर्गं महद्वारणं
  भूमेः प्रावरणं कथं कथमहो रत्नाकरो वर्ण्यते ॥ ५६ ॥
 लक्ष्म्यास्त्वं निलयो निधिश्च पयसां निःशेषरत्नाकरो
  मर्यादाभिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् ।
 किं त्वेकस्य गृहागतस्य वडवावह्नेः सदा तृष्णया
  क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्यमम् ॥ ५७ ॥
 मार्गासन्नतरावरं विवरिकापर्यन्तशीतद्रुमा
  यस्यां पान्थजनाः पिबन्ति सलिलं सोत्कण्ठमुत्कण्ठिताः ।
 अम्भोधे किमु तैरसंख्यमणिभिः किं वा पयोभिर्घनै-
  र्यस्यारात्तटमागतैः पथि जनैस्तृष्णातुरैर्गम्यते ॥ ५८ ॥
 लच्छी धूया जामा उयोहरी तह घरन्निया गङ्गा ।
 अमयमयंकाइ सुआ अहो कुडम्बं महो अहिणो ॥ ५९ ॥
 आकुट्टिऊण नीरं रेवारयणायरम्मि संपत्ता ।
 नहु गच्छइ मरुदेसे सव्वं भरिया भरिज्जन्ति ॥ ६० ॥
 रयणायस्स न हुया तुच्छि मानिग्गएहिं रयणेहिम् ।
 तहविह चन्दसरिच्छा विरला रयणायरे रयणा ॥ ६१ ॥
 रयणाय रतीरठ्ठियाण पुरिसाण जं च दारिद्दम् ।
 सारयणायरलज्जा नहु लज्जा इयर पुरिसाणम् ॥ ६२ ॥
 सोसन्न गओ गओ रसायलं किं न फुट्टोऽसि ।
 आसन्नसण्ठियाणं अन्नं न जलं पियन्ताणम् ॥ ६३ ॥
 खणिओसि केण इत्थं केणविभरिओसि इत्तिय जलस्स ।
 हा हालाहल सायर हा पुढवि निरत्थयं रुद्धा ॥ ६४ ॥
 जह जह सरिया उज्जल भरेण तह तह किलम्मए उदधी ।
 महिलाहिन्तो रिद्धी ईहन्ति कहं महापुरिसा ॥ ६५ ॥
 महितो सरेहिं पीओ अगत्थिणा वाडवेण संतत्तो ।
 दहरहसुएण बद्धो रयणनिही तहवि गम्भीरो ॥ ६६ ॥