पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
अन्योक्तिमुक्तावली ।

  अस्तंगते निजरिपावपि कुम्भयोनौ
   संकोचमाप जलधिर्न तु माद्यति स्म ।
  गम्भीरतागुणचमत्कृतविष्टपानां
   शत्रुक्षयेऽपि महतामुचितं ह्यदः स्यात् ॥ ५० ॥
 स्वच्छन्दं मन्दराद्रिर्भ्रमयतु मरुतस्ते च मुष्णन्तु सारं
  दुर्वारं वारिदाली पिबतु दहतु वा वह्निरौर्वः [१]सगर्वः ।
 यादःसंदर्भगर्भैः पृथुतरगगनोत्सङ्गरङ्गैस्तरङ्गै-
  र्निर्मर्यादं समुद्र त्वयि चलति पुनर्विश्वमेतत्कुतस्त्यम् ॥ ५१ ॥
 कृष्णाय प्रतिपादयन्त्रकमलां शीतद्युतिं शंभवे
  पीयूषं दिविषद्गणाय दिविषन्नाथाय दन्तीश्वरम् ।
 धिग्धिक्प्रत्युपकारकातरधियः सर्वानिमानम्बुधे
  यैस्त्रातोऽसि न कुम्भसंभवमुनेर्गण्डूषभावं भजन् ॥ ५२ ॥
 पातालं वसतिः परिच्छदपदं शेषादयः पन्नगा
  जामाता जगदीश्वरो मधुरिपुः पत्नी नभोनिम्नगा ।
 कन्यैका कमला धनानि मणयः पुत्रौ शशाङ्कमृतौ (ते)
  निःसामान्यमहो महार्णव तव श्लाघ्या कुटुम्बस्थितिः ॥ ५३ ॥
 गम्भीरस्य महाशयस्य सहजस्वच्छस्य सेव्यस्य ते
  सर्वं साध्विदकूप(?) किंतु तदपि स्तोकं किमप्युच्यते ।
 पात्रं दूरमधःकरोति गुणवद्यः सोऽपि तृष्णाक्लमः
  प्रौढः प्रोन्मथने भवानपि पटुर्यत्तेन लज्जामहे ॥ ५४ ॥
 हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे
  नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
 तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो-
  भारस्योद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥ ५५ ॥
 स्थानं कल्पतरोः सुधाजनिखनिश्चिन्तामणेः कोशभूः
  शय्यागारमजस्य मातृसदनं लक्ष्म्याः प्रपाम्भोमुचाम् ।


  1. 'सवर्गः' इति वा.